Ślokas about HH Bhanu Swami Maharaj



Composed in Dec, 2022

Text 1
bhagavataḥ svarūpeṇa yena naḥ 
karuṇayārpitāḥ kṛṣṇayoḥ kathāḥ 
dhṛta-pade hi tasmai śivāya man-
manasi bhānave svāmine namaḥ

Meter: kanaka-mañjarī (same as gopī-gīta)

bhagavataḥ svarūpeṇa yena - by one who is manifestation of the Lord; naḥ - to us; karuṇayā arpitāḥ - offerred out of mercy; kṛṣṇayoḥ kathāḥ - pastimes of Rādhā and Kṛṣṇa; dhṛta-pade - unto one whose feet has been held; hi - indeed; tasmai - unto him; śivāya - unto one who is auspicious; mat-manasi - in my mind; bhānave svāmine - HH Bhanu Swami; namaḥ - obeisances; 

He, who is the [external manifestation of the] svarūpa of the Lord, who has revealed to us the pastimes of Rādhā and Kṛṣṇa out of his [causeless] mercy, whose feet I'm firmly holding in my mind, who is the very form of auspiciousness, I offer my respectful obeisance unto him HH Bhanu Svāmī [Mahārāja]. (Note: kṛṣṇayoḥ is an ekaśeṣa compound word for Rādhā-Kṛṣṇa)

Composed in Jan, 2022

Text 1
yasya janma-dinaṃ loke
hareḥ kṛpāvalokanam।
asmābhiḥ sevitavyaṃ taṃ
śrī-bhānu-svāminaṃ bhaje।।1।।

yasya - whose; janma-dinam - appearance day; loke - in this world; hareḥ - of Lord Hari; kṛpā - merciful; avalokanam - glance; asmābhiḥ - by us; sevitavyam - should be worshipped; tam - him; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharaja, whose appearance on this world is a merciful glance of Lord Hari [upon us] and it should be worshipped by us.

Text 2
bhāṣyaiś ca guru-vargāṇāṃ
ṭīkāyāḥ svāminaḥ kaveḥ।
tātparyaṃ dīptavantaṃ taṃ
śrī-bhānu-svāminaṃ bhaje।।2।।

bhāṣyaiḥ - by the commentaries; ca - verse filler; guru-vargāṇām - of the Guru Vargās (previous ācāryas); ṭīkāyāḥ - of the commentary; svāminaḥ - of the Svāmī (HDG A.C. Bhaktivedānta Svāmī Prabhupāda); kaveḥ - of the sage; tātparyam - the purport or deeper meaning; dīptavantam - who enlightened; tam - him; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharajai who has unravelled the deeper meanings of the purports of the sage Śrīla Prabhupāda by giving us the commentaries of previous ācāryas.

Text 3
śikṣopanyāsa-sandeśās
tair dvārair yaḥ karoti naḥ।
kṛpayāntarmukhāṃś ca taṃ
śrī-bhānu-svāminaṃ bhaje।।3।।

śikṣā-upanyāsa-sandeśāḥ - instructions, lectures and messages (emails); taiḥ dvāraiḥ - through those; yaḥ - one who; karoti - make; naḥ - us; kṛpayā - mercifully; antarmukhān - turning toward the Lord; ca - verse-filler;  tam - him; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharaja who mercifully makes us turn toward the Lord through his instructions, lectures and emails.

Text 4
taptā vayaṃ nṛ-loke ca
tāpair yaḥ kṛṣṇa-līlayā।
tebhyo 'mṛtaṃ dadāti taṃ
śrī-bhānu-svāminaṃ bhaje।।4।।

taptāḥ - burnt; vayam - we; nṛloke - in this world; ca - verse-filler; tāpaiḥ - by pain; yaḥ - one who; kṛṣṇalīlayā - by the pastimes of Kṛṣṇa; tebhyaḥ - unto them; amṛtam - nectar; dadāti - gives; tam - him; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharaja who gives the nectarean pastimes of Kṛṣṇa unto us - who are burnt by the pangs of this material world.

Text 5
samāśrito guruṃ yo so
'nyāneva netumarhati।
ityācaritavantaṃ taṃ
śrībhānu-svāminaṃ bhaje।।5।।

sam-āśritaḥ - who has taken shelter; gurum -guru; yaḥ - one who; saḥ - he; anyān - others; eva - only; netum - to lead; arhati - possible; iti - thus; ācaritavantam - one who has taught by personal example; tam - him; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharaja who has taught, "Only he who has taken shetler of a Guru completely can lead others", by his personal example. 

Text 6
karma-jñānāt paraṃ bhaktiḥ
karaṇīyaṃ na kilbiṣam।
iti śikṣitavantaṃ taṃ
śrībhānu-svāminaṃ bhaje।।6।।

karma-jñānāt - than karma and jñāna; param - higher; bhaktiḥ - bhakti; karaṇīyam na - should not do; kilbiṣam - offenses; iti - thus; śikṣitavantam - one who has taught; tam - him; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharaja who has taught that bhakti is higher than karma and jñāna and one should avoid committing offenses [in bhakti].

Text 7
bhaktānām uttamā gopya
iti vijñāpya tāsu naḥ।
āsaktir dattavantaṃ taṃ
śrībhānu-svāminaṃ bhaje।।7।।

bhaktānām - among the devotees; uttamāḥ - the highest; gopyaḥ - the Gopis; iti - thus; vijñāpya - teaching; tāsu - in them; naḥ - unto us; āsaktiḥ - attachment; dattavantam - one who gave; tam - him; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharaja who gave us attachment to the gopis by teaching us their highest status among the devotees.

Text 8
bahir yasya nivāsād dhi 
aṅghri-rajaḥsu ceṣṭitum।
kṛṣṇāya staumi sādhuṃ taṃ
śrībhānu-svāminaṃ bhaje।।8।।

bahiḥ - outside; yasya - of whom; nivāsāt - of residence; hi - indeed; aṅghri-rajaḥsu - in the dust of the lotus feet; ceṣṭitum - to roll about; kṛṣṇāya - unto Lord Kṛṣṇa; staumi - I pray; sādhum tam - that saintly person; śrī-bhānu-svāminam - HH Bhanu Swami; bhaje - I worship.

I worship HH Bhanu Swami Maharaja, in whose lotus feet's dust lying outside his room I desire to roll about and I pray to Kṛṣṇa to fulfill that desire.

Composed in Jan, 2021

Text 1
bhāgavatopadeśena
māṃ saṃśaya sāgarataḥ|
samuddharati yas tasmai
śrī bhānu svāmine namaḥ||1||

I offer my respectful obeisances unto him, Śrī Bhānu Svāmī,  who rescued me from the massive ocean of doubts through the instructions of Bhāgavatam.

Text 2
loka hitāya pūrveṣāṃ 
grantha-sampuṭikāñca tāṃ|
udghāṭayati yas tasmai 
śrī bhānu svāmine namaḥ||2||

For the ultimate benefit of the whole world, he has [kindly] opened the chest of literature of the previous Ācāryas. I offer my respectful obeisances unto him, Śrī Bhānu Svāmī.

Text 3
yadyapi jñāna-sāgara 
bhakti-dainya-guṇais tu yaiḥ|
ācarati yas tasmai 
śrībhānu svāmine namaḥ||3||

He's a great ocean of knowledge, yet he leads [others by his activities] as an example of humility acquired through devotional service. I offer my respectful obeisances unto him, Śrī Bhānu Svāmī.
 
Text 4
prabhupādopadeśaṃ ya
jīvanam iva manyate|
itthañ jagad-gurave tasmai 
śrī bhānu svāmine namaḥ||4||

He who has taken the instructions of Śrīla Prabhupāda as his life and soul, he who is Guru of the whole world, unto such a person, Śrī Bhānu Svāmī, I offer my respectful obeisances [again and again]

Comments